Declension table of sthālīpāka

Deva

NeuterSingularDualPlural
Nominativesthālīpākam sthālīpāke sthālīpākāni
Vocativesthālīpāka sthālīpāke sthālīpākāni
Accusativesthālīpākam sthālīpāke sthālīpākāni
Instrumentalsthālīpākena sthālīpākābhyām sthālīpākaiḥ
Dativesthālīpākāya sthālīpākābhyām sthālīpākebhyaḥ
Ablativesthālīpākāt sthālīpākābhyām sthālīpākebhyaḥ
Genitivesthālīpākasya sthālīpākayoḥ sthālīpākānām
Locativesthālīpāke sthālīpākayoḥ sthālīpākeṣu

Compound sthālīpāka -

Adverb -sthālīpākam -sthālīpākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria