Declension table of ?sthālīgraha

Deva

MasculineSingularDualPlural
Nominativesthālīgrahaḥ sthālīgrahau sthālīgrahāḥ
Vocativesthālīgraha sthālīgrahau sthālīgrahāḥ
Accusativesthālīgraham sthālīgrahau sthālīgrahān
Instrumentalsthālīgraheṇa sthālīgrahābhyām sthālīgrahaiḥ sthālīgrahebhiḥ
Dativesthālīgrahāya sthālīgrahābhyām sthālīgrahebhyaḥ
Ablativesthālīgrahāt sthālīgrahābhyām sthālīgrahebhyaḥ
Genitivesthālīgrahasya sthālīgrahayoḥ sthālīgrahāṇām
Locativesthālīgrahe sthālīgrahayoḥ sthālīgraheṣu

Compound sthālīgraha -

Adverb -sthālīgraham -sthālīgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria