Declension table of ?sthālībilyā

Deva

FeminineSingularDualPlural
Nominativesthālībilyā sthālībilye sthālībilyāḥ
Vocativesthālībilye sthālībilye sthālībilyāḥ
Accusativesthālībilyām sthālībilye sthālībilyāḥ
Instrumentalsthālībilyayā sthālībilyābhyām sthālībilyābhiḥ
Dativesthālībilyāyai sthālībilyābhyām sthālībilyābhyaḥ
Ablativesthālībilyāyāḥ sthālībilyābhyām sthālībilyābhyaḥ
Genitivesthālībilyāyāḥ sthālībilyayoḥ sthālībilyānām
Locativesthālībilyāyām sthālībilyayoḥ sthālībilyāsu

Adverb -sthālībilyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria