Declension table of ?sthālībilya

Deva

NeuterSingularDualPlural
Nominativesthālībilyam sthālībilye sthālībilyāni
Vocativesthālībilya sthālībilye sthālībilyāni
Accusativesthālībilyam sthālībilye sthālībilyāni
Instrumentalsthālībilyena sthālībilyābhyām sthālībilyaiḥ
Dativesthālībilyāya sthālībilyābhyām sthālībilyebhyaḥ
Ablativesthālībilyāt sthālībilyābhyām sthālībilyebhyaḥ
Genitivesthālībilyasya sthālībilyayoḥ sthālībilyānām
Locativesthālībilye sthālībilyayoḥ sthālībilyeṣu

Compound sthālībilya -

Adverb -sthālībilyam -sthālībilyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria