Declension table of ?sthālībilīya

Deva

NeuterSingularDualPlural
Nominativesthālībilīyam sthālībilīye sthālībilīyāni
Vocativesthālībilīya sthālībilīye sthālībilīyāni
Accusativesthālībilīyam sthālībilīye sthālībilīyāni
Instrumentalsthālībilīyena sthālībilīyābhyām sthālībilīyaiḥ
Dativesthālībilīyāya sthālībilīyābhyām sthālībilīyebhyaḥ
Ablativesthālībilīyāt sthālībilīyābhyām sthālībilīyebhyaḥ
Genitivesthālībilīyasya sthālībilīyayoḥ sthālībilīyānām
Locativesthālībilīye sthālībilīyayoḥ sthālībilīyeṣu

Compound sthālībilīya -

Adverb -sthālībilīyam -sthālībilīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria