Declension table of ?sthālībilīya

Deva

MasculineSingularDualPlural
Nominativesthālībilīyaḥ sthālībilīyau sthālībilīyāḥ
Vocativesthālībilīya sthālībilīyau sthālībilīyāḥ
Accusativesthālībilīyam sthālībilīyau sthālībilīyān
Instrumentalsthālībilīyena sthālībilīyābhyām sthālībilīyaiḥ sthālībilīyebhiḥ
Dativesthālībilīyāya sthālībilīyābhyām sthālībilīyebhyaḥ
Ablativesthālībilīyāt sthālībilīyābhyām sthālībilīyebhyaḥ
Genitivesthālībilīyasya sthālībilīyayoḥ sthālībilīyānām
Locativesthālībilīye sthālībilīyayoḥ sthālībilīyeṣu

Compound sthālībilīya -

Adverb -sthālībilīyam -sthālībilīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria