Declension table of ?sthājirāvatī

Deva

FeminineSingularDualPlural
Nominativesthājirāvatī sthājirāvatyau sthājirāvatyaḥ
Vocativesthājirāvati sthājirāvatyau sthājirāvatyaḥ
Accusativesthājirāvatīm sthājirāvatyau sthājirāvatīḥ
Instrumentalsthājirāvatyā sthājirāvatībhyām sthājirāvatībhiḥ
Dativesthājirāvatyai sthājirāvatībhyām sthājirāvatībhyaḥ
Ablativesthājirāvatyāḥ sthājirāvatībhyām sthājirāvatībhyaḥ
Genitivesthājirāvatyāḥ sthājirāvatyoḥ sthājirāvatīnām
Locativesthājirāvatyām sthājirāvatyoḥ sthājirāvatīṣu

Compound sthājirāvati - sthājirāvatī -

Adverb -sthājirāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria