Declension table of ?sthāgara

Deva

NeuterSingularDualPlural
Nominativesthāgaram sthāgare sthāgarāṇi
Vocativesthāgara sthāgare sthāgarāṇi
Accusativesthāgaram sthāgare sthāgarāṇi
Instrumentalsthāgareṇa sthāgarābhyām sthāgaraiḥ
Dativesthāgarāya sthāgarābhyām sthāgarebhyaḥ
Ablativesthāgarāt sthāgarābhyām sthāgarebhyaḥ
Genitivesthāgarasya sthāgarayoḥ sthāgarāṇām
Locativesthāgare sthāgarayoḥ sthāgareṣu

Compound sthāgara -

Adverb -sthāgaram -sthāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria