Declension table of ?sthāgalikī

Deva

FeminineSingularDualPlural
Nominativesthāgalikī sthāgalikyau sthāgalikyaḥ
Vocativesthāgaliki sthāgalikyau sthāgalikyaḥ
Accusativesthāgalikīm sthāgalikyau sthāgalikīḥ
Instrumentalsthāgalikyā sthāgalikībhyām sthāgalikībhiḥ
Dativesthāgalikyai sthāgalikībhyām sthāgalikībhyaḥ
Ablativesthāgalikyāḥ sthāgalikībhyām sthāgalikībhyaḥ
Genitivesthāgalikyāḥ sthāgalikyoḥ sthāgalikīnām
Locativesthāgalikyām sthāgalikyoḥ sthāgalikīṣu

Compound sthāgaliki - sthāgalikī -

Adverb -sthāgaliki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria