Declension table of ?sthāgalika

Deva

NeuterSingularDualPlural
Nominativesthāgalikam sthāgalike sthāgalikāni
Vocativesthāgalika sthāgalike sthāgalikāni
Accusativesthāgalikam sthāgalike sthāgalikāni
Instrumentalsthāgalikena sthāgalikābhyām sthāgalikaiḥ
Dativesthāgalikāya sthāgalikābhyām sthāgalikebhyaḥ
Ablativesthāgalikāt sthāgalikābhyām sthāgalikebhyaḥ
Genitivesthāgalikasya sthāgalikayoḥ sthāgalikānām
Locativesthāgalike sthāgalikayoḥ sthāgalikeṣu

Compound sthāgalika -

Adverb -sthāgalikam -sthāgalikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria