Declension table of ?sthāga

Deva

MasculineSingularDualPlural
Nominativesthāgaḥ sthāgau sthāgāḥ
Vocativesthāga sthāgau sthāgāḥ
Accusativesthāgam sthāgau sthāgān
Instrumentalsthāgena sthāgābhyām sthāgaiḥ sthāgebhiḥ
Dativesthāgāya sthāgābhyām sthāgebhyaḥ
Ablativesthāgāt sthāgābhyām sthāgebhyaḥ
Genitivesthāgasya sthāgayoḥ sthāgānām
Locativesthāge sthāgayoḥ sthāgeṣu

Compound sthāga -

Adverb -sthāgam -sthāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria