Declension table of ?sthāṇvāśramamahātmya

Deva

NeuterSingularDualPlural
Nominativesthāṇvāśramamahātmyam sthāṇvāśramamahātmye sthāṇvāśramamahātmyāni
Vocativesthāṇvāśramamahātmya sthāṇvāśramamahātmye sthāṇvāśramamahātmyāni
Accusativesthāṇvāśramamahātmyam sthāṇvāśramamahātmye sthāṇvāśramamahātmyāni
Instrumentalsthāṇvāśramamahātmyena sthāṇvāśramamahātmyābhyām sthāṇvāśramamahātmyaiḥ
Dativesthāṇvāśramamahātmyāya sthāṇvāśramamahātmyābhyām sthāṇvāśramamahātmyebhyaḥ
Ablativesthāṇvāśramamahātmyāt sthāṇvāśramamahātmyābhyām sthāṇvāśramamahātmyebhyaḥ
Genitivesthāṇvāśramamahātmyasya sthāṇvāśramamahātmyayoḥ sthāṇvāśramamahātmyānām
Locativesthāṇvāśramamahātmye sthāṇvāśramamahātmyayoḥ sthāṇvāśramamahātmyeṣu

Compound sthāṇvāśramamahātmya -

Adverb -sthāṇvāśramamahātmyam -sthāṇvāśramamahātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria