Declension table of ?sthāṇutīrtha

Deva

NeuterSingularDualPlural
Nominativesthāṇutīrtham sthāṇutīrthe sthāṇutīrthāni
Vocativesthāṇutīrtha sthāṇutīrthe sthāṇutīrthāni
Accusativesthāṇutīrtham sthāṇutīrthe sthāṇutīrthāni
Instrumentalsthāṇutīrthena sthāṇutīrthābhyām sthāṇutīrthaiḥ
Dativesthāṇutīrthāya sthāṇutīrthābhyām sthāṇutīrthebhyaḥ
Ablativesthāṇutīrthāt sthāṇutīrthābhyām sthāṇutīrthebhyaḥ
Genitivesthāṇutīrthasya sthāṇutīrthayoḥ sthāṇutīrthānām
Locativesthāṇutīrthe sthāṇutīrthayoḥ sthāṇutīrtheṣu

Compound sthāṇutīrtha -

Adverb -sthāṇutīrtham -sthāṇutīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria