Declension table of ?sthāṇumatī

Deva

FeminineSingularDualPlural
Nominativesthāṇumatī sthāṇumatyau sthāṇumatyaḥ
Vocativesthāṇumati sthāṇumatyau sthāṇumatyaḥ
Accusativesthāṇumatīm sthāṇumatyau sthāṇumatīḥ
Instrumentalsthāṇumatyā sthāṇumatībhyām sthāṇumatībhiḥ
Dativesthāṇumatyai sthāṇumatībhyām sthāṇumatībhyaḥ
Ablativesthāṇumatyāḥ sthāṇumatībhyām sthāṇumatībhyaḥ
Genitivesthāṇumatyāḥ sthāṇumatyoḥ sthāṇumatīnām
Locativesthāṇumatyām sthāṇumatyoḥ sthāṇumatīṣu

Compound sthāṇumati - sthāṇumatī -

Adverb -sthāṇumati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria