Declension table of ?sthāṇukarṇī

Deva

FeminineSingularDualPlural
Nominativesthāṇukarṇī sthāṇukarṇyau sthāṇukarṇyaḥ
Vocativesthāṇukarṇi sthāṇukarṇyau sthāṇukarṇyaḥ
Accusativesthāṇukarṇīm sthāṇukarṇyau sthāṇukarṇīḥ
Instrumentalsthāṇukarṇyā sthāṇukarṇībhyām sthāṇukarṇībhiḥ
Dativesthāṇukarṇyai sthāṇukarṇībhyām sthāṇukarṇībhyaḥ
Ablativesthāṇukarṇyāḥ sthāṇukarṇībhyām sthāṇukarṇībhyaḥ
Genitivesthāṇukarṇyāḥ sthāṇukarṇyoḥ sthāṇukarṇīnām
Locativesthāṇukarṇyām sthāṇukarṇyoḥ sthāṇukarṇīṣu

Compound sthāṇukarṇi - sthāṇukarṇī -

Adverb -sthāṇukarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria