Declension table of ?sthāṇudiś

Deva

FeminineSingularDualPlural
Nominativesthāṇudik sthāṇudiśau sthāṇudiśaḥ
Vocativesthāṇudik sthāṇudiśau sthāṇudiśaḥ
Accusativesthāṇudiśam sthāṇudiśau sthāṇudiśaḥ
Instrumentalsthāṇudiśā sthāṇudigbhyām sthāṇudigbhiḥ
Dativesthāṇudiśe sthāṇudigbhyām sthāṇudigbhyaḥ
Ablativesthāṇudiśaḥ sthāṇudigbhyām sthāṇudigbhyaḥ
Genitivesthāṇudiśaḥ sthāṇudiśoḥ sthāṇudiśām
Locativesthāṇudiśi sthāṇudiśoḥ sthāṇudikṣu

Compound sthāṇudik -

Adverb -sthāṇudik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria