Declension table of ?sthāṇubhūtā

Deva

FeminineSingularDualPlural
Nominativesthāṇubhūtā sthāṇubhūte sthāṇubhūtāḥ
Vocativesthāṇubhūte sthāṇubhūte sthāṇubhūtāḥ
Accusativesthāṇubhūtām sthāṇubhūte sthāṇubhūtāḥ
Instrumentalsthāṇubhūtayā sthāṇubhūtābhyām sthāṇubhūtābhiḥ
Dativesthāṇubhūtāyai sthāṇubhūtābhyām sthāṇubhūtābhyaḥ
Ablativesthāṇubhūtāyāḥ sthāṇubhūtābhyām sthāṇubhūtābhyaḥ
Genitivesthāṇubhūtāyāḥ sthāṇubhūtayoḥ sthāṇubhūtānām
Locativesthāṇubhūtāyām sthāṇubhūtayoḥ sthāṇubhūtāsu

Adverb -sthāṇubhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria