Declension table of sthāṇu

Deva

NeuterSingularDualPlural
Nominativesthāṇu sthāṇunī sthāṇūni
Vocativesthāṇu sthāṇunī sthāṇūni
Accusativesthāṇu sthāṇunī sthāṇūni
Instrumentalsthāṇunā sthāṇubhyām sthāṇubhiḥ
Dativesthāṇune sthāṇubhyām sthāṇubhyaḥ
Ablativesthāṇunaḥ sthāṇubhyām sthāṇubhyaḥ
Genitivesthāṇunaḥ sthāṇunoḥ sthāṇūnām
Locativesthāṇuni sthāṇunoḥ sthāṇuṣu

Compound sthāṇu -

Adverb -sthāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria