Declension table of sthāṇu

Deva

MasculineSingularDualPlural
Nominativesthāṇuḥ sthāṇū sthāṇavaḥ
Vocativesthāṇo sthāṇū sthāṇavaḥ
Accusativesthāṇum sthāṇū sthāṇūn
Instrumentalsthāṇunā sthāṇubhyām sthāṇubhiḥ
Dativesthāṇave sthāṇubhyām sthāṇubhyaḥ
Ablativesthāṇoḥ sthāṇubhyām sthāṇubhyaḥ
Genitivesthāṇoḥ sthāṇvoḥ sthāṇūnām
Locativesthāṇau sthāṇvoḥ sthāṇuṣu

Compound sthāṇu -

Adverb -sthāṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria