Declension table of ?sthāṇavīya

Deva

NeuterSingularDualPlural
Nominativesthāṇavīyam sthāṇavīye sthāṇavīyāni
Vocativesthāṇavīya sthāṇavīye sthāṇavīyāni
Accusativesthāṇavīyam sthāṇavīye sthāṇavīyāni
Instrumentalsthāṇavīyena sthāṇavīyābhyām sthāṇavīyaiḥ
Dativesthāṇavīyāya sthāṇavīyābhyām sthāṇavīyebhyaḥ
Ablativesthāṇavīyāt sthāṇavīyābhyām sthāṇavīyebhyaḥ
Genitivesthāṇavīyasya sthāṇavīyayoḥ sthāṇavīyānām
Locativesthāṇavīye sthāṇavīyayoḥ sthāṇavīyeṣu

Compound sthāṇavīya -

Adverb -sthāṇavīyam -sthāṇavīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria