Declension table of ?sthāṇavā

Deva

FeminineSingularDualPlural
Nominativesthāṇavā sthāṇave sthāṇavāḥ
Vocativesthāṇave sthāṇave sthāṇavāḥ
Accusativesthāṇavām sthāṇave sthāṇavāḥ
Instrumentalsthāṇavayā sthāṇavābhyām sthāṇavābhiḥ
Dativesthāṇavāyai sthāṇavābhyām sthāṇavābhyaḥ
Ablativesthāṇavāyāḥ sthāṇavābhyām sthāṇavābhyaḥ
Genitivesthāṇavāyāḥ sthāṇavayoḥ sthāṇavānām
Locativesthāṇavāyām sthāṇavayoḥ sthāṇavāsu

Adverb -sthāṇavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria