Declension table of ?sthāṇava

Deva

MasculineSingularDualPlural
Nominativesthāṇavaḥ sthāṇavau sthāṇavāḥ
Vocativesthāṇava sthāṇavau sthāṇavāḥ
Accusativesthāṇavam sthāṇavau sthāṇavān
Instrumentalsthāṇavena sthāṇavābhyām sthāṇavaiḥ sthāṇavebhiḥ
Dativesthāṇavāya sthāṇavābhyām sthāṇavebhyaḥ
Ablativesthāṇavāt sthāṇavābhyām sthāṇavebhyaḥ
Genitivesthāṇavasya sthāṇavayoḥ sthāṇavānām
Locativesthāṇave sthāṇavayoḥ sthāṇaveṣu

Compound sthāṇava -

Adverb -sthāṇavam -sthāṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria