Declension table of ?sthāṇḍilā

Deva

FeminineSingularDualPlural
Nominativesthāṇḍilā sthāṇḍile sthāṇḍilāḥ
Vocativesthāṇḍile sthāṇḍile sthāṇḍilāḥ
Accusativesthāṇḍilām sthāṇḍile sthāṇḍilāḥ
Instrumentalsthāṇḍilayā sthāṇḍilābhyām sthāṇḍilābhiḥ
Dativesthāṇḍilāyai sthāṇḍilābhyām sthāṇḍilābhyaḥ
Ablativesthāṇḍilāyāḥ sthāṇḍilābhyām sthāṇḍilābhyaḥ
Genitivesthāṇḍilāyāḥ sthāṇḍilayoḥ sthāṇḍilānām
Locativesthāṇḍilāyām sthāṇḍilayoḥ sthāṇḍilāsu

Adverb -sthāṇḍilam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria