Declension table of ?sthaṇḍileśayana

Deva

NeuterSingularDualPlural
Nominativesthaṇḍileśayanam sthaṇḍileśayane sthaṇḍileśayanāni
Vocativesthaṇḍileśayana sthaṇḍileśayane sthaṇḍileśayanāni
Accusativesthaṇḍileśayanam sthaṇḍileśayane sthaṇḍileśayanāni
Instrumentalsthaṇḍileśayanena sthaṇḍileśayanābhyām sthaṇḍileśayanaiḥ
Dativesthaṇḍileśayanāya sthaṇḍileśayanābhyām sthaṇḍileśayanebhyaḥ
Ablativesthaṇḍileśayanāt sthaṇḍileśayanābhyām sthaṇḍileśayanebhyaḥ
Genitivesthaṇḍileśayanasya sthaṇḍileśayanayoḥ sthaṇḍileśayanānām
Locativesthaṇḍileśayane sthaṇḍileśayanayoḥ sthaṇḍileśayaneṣu

Compound sthaṇḍileśayana -

Adverb -sthaṇḍileśayanam -sthaṇḍileśayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria