Declension table of ?sthaṇḍileśaya

Deva

MasculineSingularDualPlural
Nominativesthaṇḍileśayaḥ sthaṇḍileśayau sthaṇḍileśayāḥ
Vocativesthaṇḍileśaya sthaṇḍileśayau sthaṇḍileśayāḥ
Accusativesthaṇḍileśayam sthaṇḍileśayau sthaṇḍileśayān
Instrumentalsthaṇḍileśayena sthaṇḍileśayābhyām sthaṇḍileśayaiḥ sthaṇḍileśayebhiḥ
Dativesthaṇḍileśayāya sthaṇḍileśayābhyām sthaṇḍileśayebhyaḥ
Ablativesthaṇḍileśayāt sthaṇḍileśayābhyām sthaṇḍileśayebhyaḥ
Genitivesthaṇḍileśayasya sthaṇḍileśayayoḥ sthaṇḍileśayānām
Locativesthaṇḍileśaye sthaṇḍileśayayoḥ sthaṇḍileśayeṣu

Compound sthaṇḍileśaya -

Adverb -sthaṇḍileśayam -sthaṇḍileśayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria