Declension table of ?sthaṇḍileya

Deva

MasculineSingularDualPlural
Nominativesthaṇḍileyaḥ sthaṇḍileyau sthaṇḍileyāḥ
Vocativesthaṇḍileya sthaṇḍileyau sthaṇḍileyāḥ
Accusativesthaṇḍileyam sthaṇḍileyau sthaṇḍileyān
Instrumentalsthaṇḍileyena sthaṇḍileyābhyām sthaṇḍileyaiḥ sthaṇḍileyebhiḥ
Dativesthaṇḍileyāya sthaṇḍileyābhyām sthaṇḍileyebhyaḥ
Ablativesthaṇḍileyāt sthaṇḍileyābhyām sthaṇḍileyebhyaḥ
Genitivesthaṇḍileyasya sthaṇḍileyayoḥ sthaṇḍileyānām
Locativesthaṇḍileye sthaṇḍileyayoḥ sthaṇḍileyeṣu

Compound sthaṇḍileya -

Adverb -sthaṇḍileyam -sthaṇḍileyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria