Declension table of ?sthaṇḍilaśa

Deva

MasculineSingularDualPlural
Nominativesthaṇḍilaśaḥ sthaṇḍilaśau sthaṇḍilaśāḥ
Vocativesthaṇḍilaśa sthaṇḍilaśau sthaṇḍilaśāḥ
Accusativesthaṇḍilaśam sthaṇḍilaśau sthaṇḍilaśān
Instrumentalsthaṇḍilaśena sthaṇḍilaśābhyām sthaṇḍilaśaiḥ sthaṇḍilaśebhiḥ
Dativesthaṇḍilaśāya sthaṇḍilaśābhyām sthaṇḍilaśebhyaḥ
Ablativesthaṇḍilaśāt sthaṇḍilaśābhyām sthaṇḍilaśebhyaḥ
Genitivesthaṇḍilaśasya sthaṇḍilaśayoḥ sthaṇḍilaśānām
Locativesthaṇḍilaśe sthaṇḍilaśayoḥ sthaṇḍilaśeṣu

Compound sthaṇḍilaśa -

Adverb -sthaṇḍilaśam -sthaṇḍilaśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria