Declension table of ?sthaḍu

Deva

MasculineSingularDualPlural
Nominativesthaḍuḥ sthaḍū sthaḍavaḥ
Vocativesthaḍo sthaḍū sthaḍavaḥ
Accusativesthaḍum sthaḍū sthaḍūn
Instrumentalsthaḍunā sthaḍubhyām sthaḍubhiḥ
Dativesthaḍave sthaḍubhyām sthaḍubhyaḥ
Ablativesthaḍoḥ sthaḍubhyām sthaḍubhyaḥ
Genitivesthaḍoḥ sthaḍvoḥ sthaḍūnām
Locativesthaḍau sthaḍvoḥ sthaḍuṣu

Compound sthaḍu -

Adverb -sthaḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria