Declension table of ?steyasaṃvāsikā

Deva

FeminineSingularDualPlural
Nominativesteyasaṃvāsikā steyasaṃvāsike steyasaṃvāsikāḥ
Vocativesteyasaṃvāsike steyasaṃvāsike steyasaṃvāsikāḥ
Accusativesteyasaṃvāsikām steyasaṃvāsike steyasaṃvāsikāḥ
Instrumentalsteyasaṃvāsikayā steyasaṃvāsikābhyām steyasaṃvāsikābhiḥ
Dativesteyasaṃvāsikāyai steyasaṃvāsikābhyām steyasaṃvāsikābhyaḥ
Ablativesteyasaṃvāsikāyāḥ steyasaṃvāsikābhyām steyasaṃvāsikābhyaḥ
Genitivesteyasaṃvāsikāyāḥ steyasaṃvāsikayoḥ steyasaṃvāsikānām
Locativesteyasaṃvāsikāyām steyasaṃvāsikayoḥ steyasaṃvāsikāsu

Adverb -steyasaṃvāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria