Declension table of ?steyasaṃvāsika

Deva

MasculineSingularDualPlural
Nominativesteyasaṃvāsikaḥ steyasaṃvāsikau steyasaṃvāsikāḥ
Vocativesteyasaṃvāsika steyasaṃvāsikau steyasaṃvāsikāḥ
Accusativesteyasaṃvāsikam steyasaṃvāsikau steyasaṃvāsikān
Instrumentalsteyasaṃvāsikena steyasaṃvāsikābhyām steyasaṃvāsikaiḥ steyasaṃvāsikebhiḥ
Dativesteyasaṃvāsikāya steyasaṃvāsikābhyām steyasaṃvāsikebhyaḥ
Ablativesteyasaṃvāsikāt steyasaṃvāsikābhyām steyasaṃvāsikebhyaḥ
Genitivesteyasaṃvāsikasya steyasaṃvāsikayoḥ steyasaṃvāsikānām
Locativesteyasaṃvāsike steyasaṃvāsikayoḥ steyasaṃvāsikeṣu

Compound steyasaṃvāsika -

Adverb -steyasaṃvāsikam -steyasaṃvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria