Declension table of ?steyakṛt

Deva

MasculineSingularDualPlural
Nominativesteyakṛt steyakṛtau steyakṛtaḥ
Vocativesteyakṛt steyakṛtau steyakṛtaḥ
Accusativesteyakṛtam steyakṛtau steyakṛtaḥ
Instrumentalsteyakṛtā steyakṛdbhyām steyakṛdbhiḥ
Dativesteyakṛte steyakṛdbhyām steyakṛdbhyaḥ
Ablativesteyakṛtaḥ steyakṛdbhyām steyakṛdbhyaḥ
Genitivesteyakṛtaḥ steyakṛtoḥ steyakṛtām
Locativesteyakṛti steyakṛtoḥ steyakṛtsu

Compound steyakṛt -

Adverb -steyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria