Declension table of steya

Deva

NeuterSingularDualPlural
Nominativesteyam steye steyāni
Vocativesteya steye steyāni
Accusativesteyam steye steyāni
Instrumentalsteyena steyābhyām steyaiḥ
Dativesteyāya steyābhyām steyebhyaḥ
Ablativesteyāt steyābhyām steyebhyaḥ
Genitivesteyasya steyayoḥ steyānām
Locativesteye steyayoḥ steyeṣu

Compound steya -

Adverb -steyam -steyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria