Declension table of ?stavya

Deva

NeuterSingularDualPlural
Nominativestavyam stavye stavyāni
Vocativestavya stavye stavyāni
Accusativestavyam stavye stavyāni
Instrumentalstavyena stavyābhyām stavyaiḥ
Dativestavyāya stavyābhyām stavyebhyaḥ
Ablativestavyāt stavyābhyām stavyebhyaḥ
Genitivestavyasya stavyayoḥ stavyānām
Locativestavye stavyayoḥ stavyeṣu

Compound stavya -

Adverb -stavyam -stavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria