Declension table of ?stavya

Deva

MasculineSingularDualPlural
Nominativestavyaḥ stavyau stavyāḥ
Vocativestavya stavyau stavyāḥ
Accusativestavyam stavyau stavyān
Instrumentalstavyena stavyābhyām stavyaiḥ stavyebhiḥ
Dativestavyāya stavyābhyām stavyebhyaḥ
Ablativestavyāt stavyābhyām stavyebhyaḥ
Genitivestavyasya stavyayoḥ stavyānām
Locativestavye stavyayoḥ stavyeṣu

Compound stavya -

Adverb -stavyam -stavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria