Declension table of ?stavitṛ

Deva

MasculineSingularDualPlural
Nominativestavitā stavitārau stavitāraḥ
Vocativestavitaḥ stavitārau stavitāraḥ
Accusativestavitāram stavitārau stavitṝn
Instrumentalstavitrā stavitṛbhyām stavitṛbhiḥ
Dativestavitre stavitṛbhyām stavitṛbhyaḥ
Ablativestavituḥ stavitṛbhyām stavitṛbhyaḥ
Genitivestavituḥ stavitroḥ stavitṝṇām
Locativestavitari stavitroḥ stavitṛṣu

Compound stavitṛ -

Adverb -stavitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria