Declension table of ?stavatā

Deva

FeminineSingularDualPlural
Nominativestavatā stavate stavatāḥ
Vocativestavate stavate stavatāḥ
Accusativestavatām stavate stavatāḥ
Instrumentalstavatayā stavatābhyām stavatābhiḥ
Dativestavatāyai stavatābhyām stavatābhyaḥ
Ablativestavatāyāḥ stavatābhyām stavatābhyaḥ
Genitivestavatāyāḥ stavatayoḥ stavatānām
Locativestavatāyām stavatayoḥ stavatāsu

Adverb -stavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria