Declension table of ?stavat

Deva

NeuterSingularDualPlural
Nominativestavat stavantī stavatī stavanti
Vocativestavat stavantī stavatī stavanti
Accusativestavat stavantī stavatī stavanti
Instrumentalstavatā stavadbhyām stavadbhiḥ
Dativestavate stavadbhyām stavadbhyaḥ
Ablativestavataḥ stavadbhyām stavadbhyaḥ
Genitivestavataḥ stavatoḥ stavatām
Locativestavati stavatoḥ stavatsu

Adverb -stavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria