Declension table of ?stavat

Deva

MasculineSingularDualPlural
Nominativestavān stavantau stavantaḥ
Vocativestavan stavantau stavantaḥ
Accusativestavantam stavantau stavataḥ
Instrumentalstavatā stavadbhyām stavadbhiḥ
Dativestavate stavadbhyām stavadbhyaḥ
Ablativestavataḥ stavadbhyām stavadbhyaḥ
Genitivestavataḥ stavatoḥ stavatām
Locativestavati stavatoḥ stavatsu

Compound stavat -

Adverb -stavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria