Declension table of ?stavanya

Deva

NeuterSingularDualPlural
Nominativestavanyam stavanye stavanyāni
Vocativestavanya stavanye stavanyāni
Accusativestavanyam stavanye stavanyāni
Instrumentalstavanyena stavanyābhyām stavanyaiḥ
Dativestavanyāya stavanyābhyām stavanyebhyaḥ
Ablativestavanyāt stavanyābhyām stavanyebhyaḥ
Genitivestavanyasya stavanyayoḥ stavanyānām
Locativestavanye stavanyayoḥ stavanyeṣu

Compound stavanya -

Adverb -stavanyam -stavanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria