Declension table of ?stavanīya

Deva

MasculineSingularDualPlural
Nominativestavanīyaḥ stavanīyau stavanīyāḥ
Vocativestavanīya stavanīyau stavanīyāḥ
Accusativestavanīyam stavanīyau stavanīyān
Instrumentalstavanīyena stavanīyābhyām stavanīyaiḥ stavanīyebhiḥ
Dativestavanīyāya stavanīyābhyām stavanīyebhyaḥ
Ablativestavanīyāt stavanīyābhyām stavanīyebhyaḥ
Genitivestavanīyasya stavanīyayoḥ stavanīyānām
Locativestavanīye stavanīyayoḥ stavanīyeṣu

Compound stavanīya -

Adverb -stavanīyam -stavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria