Declension table of stavamālā

Deva

FeminineSingularDualPlural
Nominativestavamālā stavamāle stavamālāḥ
Vocativestavamāle stavamāle stavamālāḥ
Accusativestavamālām stavamāle stavamālāḥ
Instrumentalstavamālayā stavamālābhyām stavamālābhiḥ
Dativestavamālāyai stavamālābhyām stavamālābhyaḥ
Ablativestavamālāyāḥ stavamālābhyām stavamālābhyaḥ
Genitivestavamālāyāḥ stavamālayoḥ stavamālānām
Locativestavamālāyām stavamālayoḥ stavamālāsu

Adverb -stavamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria