Declension table of ?stavadaṇḍaka

Deva

NeuterSingularDualPlural
Nominativestavadaṇḍakam stavadaṇḍake stavadaṇḍakāni
Vocativestavadaṇḍaka stavadaṇḍake stavadaṇḍakāni
Accusativestavadaṇḍakam stavadaṇḍake stavadaṇḍakāni
Instrumentalstavadaṇḍakena stavadaṇḍakābhyām stavadaṇḍakaiḥ
Dativestavadaṇḍakāya stavadaṇḍakābhyām stavadaṇḍakebhyaḥ
Ablativestavadaṇḍakāt stavadaṇḍakābhyām stavadaṇḍakebhyaḥ
Genitivestavadaṇḍakasya stavadaṇḍakayoḥ stavadaṇḍakānām
Locativestavadaṇḍake stavadaṇḍakayoḥ stavadaṇḍakeṣu

Compound stavadaṇḍaka -

Adverb -stavadaṇḍakam -stavadaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria