Declension table of ?stavārha

Deva

MasculineSingularDualPlural
Nominativestavārhaḥ stavārhau stavārhāḥ
Vocativestavārha stavārhau stavārhāḥ
Accusativestavārham stavārhau stavārhān
Instrumentalstavārheṇa stavārhābhyām stavārhaiḥ stavārhebhiḥ
Dativestavārhāya stavārhābhyām stavārhebhyaḥ
Ablativestavārhāt stavārhābhyām stavārhebhyaḥ
Genitivestavārhasya stavārhayoḥ stavārhāṇām
Locativestavārhe stavārhayoḥ stavārheṣu

Compound stavārha -

Adverb -stavārham -stavārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria