Declension table of stava

Deva

MasculineSingularDualPlural
Nominativestavaḥ stavau stavāḥ
Vocativestava stavau stavāḥ
Accusativestavam stavau stavān
Instrumentalstavena stavābhyām stavaiḥ stavebhiḥ
Dativestavāya stavābhyām stavebhyaḥ
Ablativestavāt stavābhyām stavebhyaḥ
Genitivestavasya stavayoḥ stavānām
Locativestave stavayoḥ staveṣu

Compound stava -

Adverb -stavam -stavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria