Declension table of ?staubhika

Deva

NeuterSingularDualPlural
Nominativestaubhikam staubhike staubhikāni
Vocativestaubhika staubhike staubhikāni
Accusativestaubhikam staubhike staubhikāni
Instrumentalstaubhikena staubhikābhyām staubhikaiḥ
Dativestaubhikāya staubhikābhyām staubhikebhyaḥ
Ablativestaubhikāt staubhikābhyām staubhikebhyaḥ
Genitivestaubhikasya staubhikayoḥ staubhikānām
Locativestaubhike staubhikayoḥ staubhikeṣu

Compound staubhika -

Adverb -staubhikam -staubhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria