Declension table of ?staubha

Deva

MasculineSingularDualPlural
Nominativestaubhaḥ staubhau staubhāḥ
Vocativestaubha staubhau staubhāḥ
Accusativestaubham staubhau staubhān
Instrumentalstaubhena staubhābhyām staubhaiḥ staubhebhiḥ
Dativestaubhāya staubhābhyām staubhebhyaḥ
Ablativestaubhāt staubhābhyām staubhebhyaḥ
Genitivestaubhasya staubhayoḥ staubhānām
Locativestaubhe staubhayoḥ staubheṣu

Compound staubha -

Adverb -staubham -staubhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria