Declension table of ?stariman

Deva

MasculineSingularDualPlural
Nominativestarimā starimāṇau starimāṇaḥ
Vocativestariman starimāṇau starimāṇaḥ
Accusativestarimāṇam starimāṇau starimṇaḥ
Instrumentalstarimṇā starimabhyām starimabhiḥ
Dativestarimṇe starimabhyām starimabhyaḥ
Ablativestarimṇaḥ starimabhyām starimabhyaḥ
Genitivestarimṇaḥ starimṇoḥ starimṇām
Locativestarimṇi starimaṇi starimṇoḥ starimasu

Compound starima -

Adverb -starimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria