Declension table of starī

Deva

FeminineSingularDualPlural
Nominativestarīḥ starī staryau staryā staryaḥ
Vocativestarīḥ stari staryau staryā staryaḥ
Accusativestaryam starīm staryau staryā staryaḥ starīḥ
Instrumentalstaryā starībhyām starībhiḥ
Dativestaryai starye starībhyām starībhyaḥ
Ablativestaryāḥ staryaḥ starībhyām starībhyaḥ
Genitivestaryāḥ staryaḥ staryoḥ starīṇām
Locativestaryi staryām staryoḥ starīṣu

Compound stari - starī -

Adverb -stari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria