Declension table of ?stanyatyāgamātraka

Deva

NeuterSingularDualPlural
Nominativestanyatyāgamātrakam stanyatyāgamātrake stanyatyāgamātrakāṇi
Vocativestanyatyāgamātraka stanyatyāgamātrake stanyatyāgamātrakāṇi
Accusativestanyatyāgamātrakam stanyatyāgamātrake stanyatyāgamātrakāṇi
Instrumentalstanyatyāgamātrakeṇa stanyatyāgamātrakābhyām stanyatyāgamātrakaiḥ
Dativestanyatyāgamātrakāya stanyatyāgamātrakābhyām stanyatyāgamātrakebhyaḥ
Ablativestanyatyāgamātrakāt stanyatyāgamātrakābhyām stanyatyāgamātrakebhyaḥ
Genitivestanyatyāgamātrakasya stanyatyāgamātrakayoḥ stanyatyāgamātrakāṇām
Locativestanyatyāgamātrake stanyatyāgamātrakayoḥ stanyatyāgamātrakeṣu

Compound stanyatyāgamātraka -

Adverb -stanyatyāgamātrakam -stanyatyāgamātrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria