Declension table of ?stanyapāna

Deva

NeuterSingularDualPlural
Nominativestanyapānam stanyapāne stanyapānāni
Vocativestanyapāna stanyapāne stanyapānāni
Accusativestanyapānam stanyapāne stanyapānāni
Instrumentalstanyapānena stanyapānābhyām stanyapānaiḥ
Dativestanyapānāya stanyapānābhyām stanyapānebhyaḥ
Ablativestanyapānāt stanyapānābhyām stanyapānebhyaḥ
Genitivestanyapānasya stanyapānayoḥ stanyapānānām
Locativestanyapāne stanyapānayoḥ stanyapāneṣu

Compound stanyapāna -

Adverb -stanyapānam -stanyapānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria